Declension table of kṛṣṇakarṇāmṛta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇakarṇāmṛtam kṛṣṇakarṇāmṛte kṛṣṇakarṇāmṛtāni
Vocativekṛṣṇakarṇāmṛta kṛṣṇakarṇāmṛte kṛṣṇakarṇāmṛtāni
Accusativekṛṣṇakarṇāmṛtam kṛṣṇakarṇāmṛte kṛṣṇakarṇāmṛtāni
Instrumentalkṛṣṇakarṇāmṛtena kṛṣṇakarṇāmṛtābhyām kṛṣṇakarṇāmṛtaiḥ
Dativekṛṣṇakarṇāmṛtāya kṛṣṇakarṇāmṛtābhyām kṛṣṇakarṇāmṛtebhyaḥ
Ablativekṛṣṇakarṇāmṛtāt kṛṣṇakarṇāmṛtābhyām kṛṣṇakarṇāmṛtebhyaḥ
Genitivekṛṣṇakarṇāmṛtasya kṛṣṇakarṇāmṛtayoḥ kṛṣṇakarṇāmṛtānām
Locativekṛṣṇakarṇāmṛte kṛṣṇakarṇāmṛtayoḥ kṛṣṇakarṇāmṛteṣu

Compound kṛṣṇakarṇāmṛta -

Adverb -kṛṣṇakarṇāmṛtam -kṛṣṇakarṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria