Declension table of kṛṣṇajanmāṣṭamī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇajanmāṣṭamī kṛṣṇajanmāṣṭamyau kṛṣṇajanmāṣṭamyaḥ
Vocativekṛṣṇajanmāṣṭami kṛṣṇajanmāṣṭamyau kṛṣṇajanmāṣṭamyaḥ
Accusativekṛṣṇajanmāṣṭamīm kṛṣṇajanmāṣṭamyau kṛṣṇajanmāṣṭamīḥ
Instrumentalkṛṣṇajanmāṣṭamyā kṛṣṇajanmāṣṭamībhyām kṛṣṇajanmāṣṭamībhiḥ
Dativekṛṣṇajanmāṣṭamyai kṛṣṇajanmāṣṭamībhyām kṛṣṇajanmāṣṭamībhyaḥ
Ablativekṛṣṇajanmāṣṭamyāḥ kṛṣṇajanmāṣṭamībhyām kṛṣṇajanmāṣṭamībhyaḥ
Genitivekṛṣṇajanmāṣṭamyāḥ kṛṣṇajanmāṣṭamyoḥ kṛṣṇajanmāṣṭamīnām
Locativekṛṣṇajanmāṣṭamyām kṛṣṇajanmāṣṭamyoḥ kṛṣṇajanmāṣṭamīṣu

Compound kṛṣṇajanmāṣṭami - kṛṣṇajanmāṣṭamī -

Adverb -kṛṣṇajanmāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria