Declension table of ?kṛṣṇajaṭā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇajaṭā kṛṣṇajaṭe kṛṣṇajaṭāḥ
Vocativekṛṣṇajaṭe kṛṣṇajaṭe kṛṣṇajaṭāḥ
Accusativekṛṣṇajaṭām kṛṣṇajaṭe kṛṣṇajaṭāḥ
Instrumentalkṛṣṇajaṭayā kṛṣṇajaṭābhyām kṛṣṇajaṭābhiḥ
Dativekṛṣṇajaṭāyai kṛṣṇajaṭābhyām kṛṣṇajaṭābhyaḥ
Ablativekṛṣṇajaṭāyāḥ kṛṣṇajaṭābhyām kṛṣṇajaṭābhyaḥ
Genitivekṛṣṇajaṭāyāḥ kṛṣṇajaṭayoḥ kṛṣṇajaṭānām
Locativekṛṣṇajaṭāyām kṛṣṇajaṭayoḥ kṛṣṇajaṭāsu

Adverb -kṛṣṇajaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria