सुबन्तावली ?कृष्णजंहसा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णजंहसा कृष्णजंहसे कृष्णजंहसाः
सम्बोधनम्कृष्णजंहसे कृष्णजंहसे कृष्णजंहसाः
द्वितीयाकृष्णजंहसाम् कृष्णजंहसे कृष्णजंहसाः
तृतीयाकृष्णजंहसया कृष्णजंहसाभ्याम् कृष्णजंहसाभिः
चतुर्थीकृष्णजंहसायै कृष्णजंहसाभ्याम् कृष्णजंहसाभ्यः
पञ्चमीकृष्णजंहसायाः कृष्णजंहसाभ्याम् कृष्णजंहसाभ्यः
षष्ठीकृष्णजंहसायाः कृष्णजंहसयोः कृष्णजंहसानाम्
सप्तमीकृष्णजंहसायाम् कृष्णजंहसयोः कृष्णजंहसासु

अव्यय ॰कृष्णजंहसम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria