Declension table of ?kṛṣṇajaṃhas

Deva

NeuterSingularDualPlural
Nominativekṛṣṇajaṃhaḥ kṛṣṇajaṃhasī kṛṣṇajaṃhāṃsi
Vocativekṛṣṇajaṃhaḥ kṛṣṇajaṃhasī kṛṣṇajaṃhāṃsi
Accusativekṛṣṇajaṃhaḥ kṛṣṇajaṃhasī kṛṣṇajaṃhāṃsi
Instrumentalkṛṣṇajaṃhasā kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhiḥ
Dativekṛṣṇajaṃhase kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhyaḥ
Ablativekṛṣṇajaṃhasaḥ kṛṣṇajaṃhobhyām kṛṣṇajaṃhobhyaḥ
Genitivekṛṣṇajaṃhasaḥ kṛṣṇajaṃhasoḥ kṛṣṇajaṃhasām
Locativekṛṣṇajaṃhasi kṛṣṇajaṃhasoḥ kṛṣṇajaṃhaḥsu

Compound kṛṣṇajaṃhas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria