Declension table of kṛṣṇagītā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇagītā kṛṣṇagīte kṛṣṇagītāḥ
Vocativekṛṣṇagīte kṛṣṇagīte kṛṣṇagītāḥ
Accusativekṛṣṇagītām kṛṣṇagīte kṛṣṇagītāḥ
Instrumentalkṛṣṇagītayā kṛṣṇagītābhyām kṛṣṇagītābhiḥ
Dativekṛṣṇagītāyai kṛṣṇagītābhyām kṛṣṇagītābhyaḥ
Ablativekṛṣṇagītāyāḥ kṛṣṇagītābhyām kṛṣṇagītābhyaḥ
Genitivekṛṣṇagītāyāḥ kṛṣṇagītayoḥ kṛṣṇagītānām
Locativekṛṣṇagītāyām kṛṣṇagītayoḥ kṛṣṇagītāsu

Adverb -kṛṣṇagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria