सुबन्तावली ?कृष्णगवा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णगवा कृष्णगवे कृष्णगवाः
सम्बोधनम्कृष्णगवे कृष्णगवे कृष्णगवाः
द्वितीयाकृष्णगवाम् कृष्णगवे कृष्णगवाः
तृतीयाकृष्णगवया कृष्णगवाभ्याम् कृष्णगवाभिः
चतुर्थीकृष्णगवायै कृष्णगवाभ्याम् कृष्णगवाभ्यः
पञ्चमीकृष्णगवायाः कृष्णगवाभ्याम् कृष्णगवाभ्यः
षष्ठीकृष्णगवायाः कृष्णगवयोः कृष्णगवानाम्
सप्तमीकृष्णगवायाम् कृष्णगवयोः कृष्णगवासु

अव्यय ॰कृष्णगवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria