सुबन्तावली ?कृष्णदत्त

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णदत्तः कृष्णदत्तौ कृष्णदत्ताः
सम्बोधनम्कृष्णदत्त कृष्णदत्तौ कृष्णदत्ताः
द्वितीयाकृष्णदत्तम् कृष्णदत्तौ कृष्णदत्तान्
तृतीयाकृष्णदत्तेन कृष्णदत्ताभ्याम् कृष्णदत्तैः कृष्णदत्तेभिः
चतुर्थीकृष्णदत्ताय कृष्णदत्ताभ्याम् कृष्णदत्तेभ्यः
पञ्चमीकृष्णदत्तात् कृष्णदत्ताभ्याम् कृष्णदत्तेभ्यः
षष्ठीकृष्णदत्तस्य कृष्णदत्तयोः कृष्णदत्तानाम्
सप्तमीकृष्णदत्ते कृष्णदत्तयोः कृष्णदत्तेषु

समास कृष्णदत्त

अव्यय ॰कृष्णदत्तम् ॰कृष्णदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria