सुबन्तावली ?कृष्णदन्ता

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णदन्ता कृष्णदन्ते कृष्णदन्ताः
सम्बोधनम्कृष्णदन्ते कृष्णदन्ते कृष्णदन्ताः
द्वितीयाकृष्णदन्ताम् कृष्णदन्ते कृष्णदन्ताः
तृतीयाकृष्णदन्तया कृष्णदन्ताभ्याम् कृष्णदन्ताभिः
चतुर्थीकृष्णदन्तायै कृष्णदन्ताभ्याम् कृष्णदन्ताभ्यः
पञ्चमीकृष्णदन्तायाः कृष्णदन्ताभ्याम् कृष्णदन्ताभ्यः
षष्ठीकृष्णदन्तायाः कृष्णदन्तयोः कृष्णदन्तानाम्
सप्तमीकृष्णदन्तायाम् कृष्णदन्तयोः कृष्णदन्तासु

अव्यय ॰कृष्णदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria