Declension table of kṛṣṇadāsa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadāsaḥ kṛṣṇadāsau kṛṣṇadāsāḥ
Vocativekṛṣṇadāsa kṛṣṇadāsau kṛṣṇadāsāḥ
Accusativekṛṣṇadāsam kṛṣṇadāsau kṛṣṇadāsān
Instrumentalkṛṣṇadāsena kṛṣṇadāsābhyām kṛṣṇadāsaiḥ kṛṣṇadāsebhiḥ
Dativekṛṣṇadāsāya kṛṣṇadāsābhyām kṛṣṇadāsebhyaḥ
Ablativekṛṣṇadāsāt kṛṣṇadāsābhyām kṛṣṇadāsebhyaḥ
Genitivekṛṣṇadāsasya kṛṣṇadāsayoḥ kṛṣṇadāsānām
Locativekṛṣṇadāse kṛṣṇadāsayoḥ kṛṣṇadāseṣu

Compound kṛṣṇadāsa -

Adverb -kṛṣṇadāsam -kṛṣṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria