Declension table of ?kṛṣṇacūḍikā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇacūḍikā kṛṣṇacūḍike kṛṣṇacūḍikāḥ
Vocativekṛṣṇacūḍike kṛṣṇacūḍike kṛṣṇacūḍikāḥ
Accusativekṛṣṇacūḍikām kṛṣṇacūḍike kṛṣṇacūḍikāḥ
Instrumentalkṛṣṇacūḍikayā kṛṣṇacūḍikābhyām kṛṣṇacūḍikābhiḥ
Dativekṛṣṇacūḍikāyai kṛṣṇacūḍikābhyām kṛṣṇacūḍikābhyaḥ
Ablativekṛṣṇacūḍikāyāḥ kṛṣṇacūḍikābhyām kṛṣṇacūḍikābhyaḥ
Genitivekṛṣṇacūḍikāyāḥ kṛṣṇacūḍikayoḥ kṛṣṇacūḍikānām
Locativekṛṣṇacūḍikāyām kṛṣṇacūḍikayoḥ kṛṣṇacūḍikāsu

Adverb -kṛṣṇacūḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria