सुबन्तावली ?कृष्णचञ्चुक

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णचञ्चुकः कृष्णचञ्चुकौ कृष्णचञ्चुकाः
सम्बोधनम्कृष्णचञ्चुक कृष्णचञ्चुकौ कृष्णचञ्चुकाः
द्वितीयाकृष्णचञ्चुकम् कृष्णचञ्चुकौ कृष्णचञ्चुकान्
तृतीयाकृष्णचञ्चुकेन कृष्णचञ्चुकाभ्याम् कृष्णचञ्चुकैः कृष्णचञ्चुकेभिः
चतुर्थीकृष्णचञ्चुकाय कृष्णचञ्चुकाभ्याम् कृष्णचञ्चुकेभ्यः
पञ्चमीकृष्णचञ्चुकात् कृष्णचञ्चुकाभ्याम् कृष्णचञ्चुकेभ्यः
षष्ठीकृष्णचञ्चुकस्य कृष्णचञ्चुकयोः कृष्णचञ्चुकानाम्
सप्तमीकृष्णचञ्चुके कृष्णचञ्चुकयोः कृष्णचञ्चुकेषु

समास कृष्णचञ्चुक

अव्यय ॰कृष्णचञ्चुकम् ॰कृष्णचञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria