सुबन्तावली ?कृष्णचतुर्दशी

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णचतुर्दशी कृष्णचतुर्दश्यौ कृष्णचतुर्दश्यः
सम्बोधनम्कृष्णचतुर्दशि कृष्णचतुर्दश्यौ कृष्णचतुर्दश्यः
द्वितीयाकृष्णचतुर्दशीम् कृष्णचतुर्दश्यौ कृष्णचतुर्दशीः
तृतीयाकृष्णचतुर्दश्या कृष्णचतुर्दशीभ्याम् कृष्णचतुर्दशीभिः
चतुर्थीकृष्णचतुर्दश्यै कृष्णचतुर्दशीभ्याम् कृष्णचतुर्दशीभ्यः
पञ्चमीकृष्णचतुर्दश्याः कृष्णचतुर्दशीभ्याम् कृष्णचतुर्दशीभ्यः
षष्ठीकृष्णचतुर्दश्याः कृष्णचतुर्दश्योः कृष्णचतुर्दशीनाम्
सप्तमीकृष्णचतुर्दश्याम् कृष्णचतुर्दश्योः कृष्णचतुर्दशीषु

समास कृष्णचतुर्दशि कृष्णचतुर्दशी

अव्यय ॰कृष्णचतुर्दशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria