Declension table of ?kṛṣṇabīja

Deva

NeuterSingularDualPlural
Nominativekṛṣṇabījam kṛṣṇabīje kṛṣṇabījāni
Vocativekṛṣṇabīja kṛṣṇabīje kṛṣṇabījāni
Accusativekṛṣṇabījam kṛṣṇabīje kṛṣṇabījāni
Instrumentalkṛṣṇabījena kṛṣṇabījābhyām kṛṣṇabījaiḥ
Dativekṛṣṇabījāya kṛṣṇabījābhyām kṛṣṇabījebhyaḥ
Ablativekṛṣṇabījāt kṛṣṇabījābhyām kṛṣṇabījebhyaḥ
Genitivekṛṣṇabījasya kṛṣṇabījayoḥ kṛṣṇabījānām
Locativekṛṣṇabīje kṛṣṇabījayoḥ kṛṣṇabījeṣu

Compound kṛṣṇabīja -

Adverb -kṛṣṇabījam -kṛṣṇabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria