Declension table of ?kṛṣṇabalakṣā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabalakṣā kṛṣṇabalakṣe kṛṣṇabalakṣāḥ
Vocativekṛṣṇabalakṣe kṛṣṇabalakṣe kṛṣṇabalakṣāḥ
Accusativekṛṣṇabalakṣām kṛṣṇabalakṣe kṛṣṇabalakṣāḥ
Instrumentalkṛṣṇabalakṣayā kṛṣṇabalakṣābhyām kṛṣṇabalakṣābhiḥ
Dativekṛṣṇabalakṣāyai kṛṣṇabalakṣābhyām kṛṣṇabalakṣābhyaḥ
Ablativekṛṣṇabalakṣāyāḥ kṛṣṇabalakṣābhyām kṛṣṇabalakṣābhyaḥ
Genitivekṛṣṇabalakṣāyāḥ kṛṣṇabalakṣayoḥ kṛṣṇabalakṣāṇām
Locativekṛṣṇabalakṣāyām kṛṣṇabalakṣayoḥ kṛṣṇabalakṣāsu

Adverb -kṛṣṇabalakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria