Declension table of ?kṛṣṇāśritā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇāśritā kṛṣṇāśrite kṛṣṇāśritāḥ
Vocativekṛṣṇāśrite kṛṣṇāśrite kṛṣṇāśritāḥ
Accusativekṛṣṇāśritām kṛṣṇāśrite kṛṣṇāśritāḥ
Instrumentalkṛṣṇāśritayā kṛṣṇāśritābhyām kṛṣṇāśritābhiḥ
Dativekṛṣṇāśritāyai kṛṣṇāśritābhyām kṛṣṇāśritābhyaḥ
Ablativekṛṣṇāśritāyāḥ kṛṣṇāśritābhyām kṛṣṇāśritābhyaḥ
Genitivekṛṣṇāśritāyāḥ kṛṣṇāśritayoḥ kṛṣṇāśritānām
Locativekṛṣṇāśritāyām kṛṣṇāśritayoḥ kṛṣṇāśritāsu

Adverb -kṛṣṇāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria