सुबन्तावली ?कृष्णायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णायितव्यः कृष्णायितव्यौ कृष्णायितव्याः
सम्बोधनम्कृष्णायितव्य कृष्णायितव्यौ कृष्णायितव्याः
द्वितीयाकृष्णायितव्यम् कृष्णायितव्यौ कृष्णायितव्यान्
तृतीयाकृष्णायितव्येन कृष्णायितव्याभ्याम् कृष्णायितव्यैः कृष्णायितव्येभिः
चतुर्थीकृष्णायितव्याय कृष्णायितव्याभ्याम् कृष्णायितव्येभ्यः
पञ्चमीकृष्णायितव्यात् कृष्णायितव्याभ्याम् कृष्णायितव्येभ्यः
षष्ठीकृष्णायितव्यस्य कृष्णायितव्ययोः कृष्णायितव्यानाम्
सप्तमीकृष्णायितव्ये कृष्णायितव्ययोः कृष्णायितव्येषु

समास कृष्णायितव्य

अव्यय ॰कृष्णायितव्यम् ॰कृष्णायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria