सुबन्तावली ?कृष्णायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णायिष्यन्ती कृष्णायिष्यन्त्यौ कृष्णायिष्यन्त्यः
सम्बोधनम्कृष्णायिष्यन्ति कृष्णायिष्यन्त्यौ कृष्णायिष्यन्त्यः
द्वितीयाकृष्णायिष्यन्तीम् कृष्णायिष्यन्त्यौ कृष्णायिष्यन्तीः
तृतीयाकृष्णायिष्यन्त्या कृष्णायिष्यन्तीभ्याम् कृष्णायिष्यन्तीभिः
चतुर्थीकृष्णायिष्यन्त्यै कृष्णायिष्यन्तीभ्याम् कृष्णायिष्यन्तीभ्यः
पञ्चमीकृष्णायिष्यन्त्याः कृष्णायिष्यन्तीभ्याम् कृष्णायिष्यन्तीभ्यः
षष्ठीकृष्णायिष्यन्त्याः कृष्णायिष्यन्त्योः कृष्णायिष्यन्तीनाम्
सप्तमीकृष्णायिष्यन्त्याम् कृष्णायिष्यन्त्योः कृष्णायिष्यन्तीषु

समास कृष्णायिष्यन्ति कृष्णायिष्यन्ती

अव्यय ॰कृष्णायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria