सुबन्तावली ?कृष्णायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णायिष्यमाणा कृष्णायिष्यमाणे कृष्णायिष्यमाणाः
सम्बोधनम्कृष्णायिष्यमाणे कृष्णायिष्यमाणे कृष्णायिष्यमाणाः
द्वितीयाकृष्णायिष्यमाणाम् कृष्णायिष्यमाणे कृष्णायिष्यमाणाः
तृतीयाकृष्णायिष्यमाणया कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणाभिः
चतुर्थीकृष्णायिष्यमाणायै कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणाभ्यः
पञ्चमीकृष्णायिष्यमाणायाः कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणाभ्यः
षष्ठीकृष्णायिष्यमाणायाः कृष्णायिष्यमाणयोः कृष्णायिष्यमाणानाम्
सप्तमीकृष्णायिष्यमाणायाम् कृष्णायिष्यमाणयोः कृष्णायिष्यमाणासु

अव्यय ॰कृष्णायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria