सुबन्तावली ?कृष्णायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णायिष्यमाणः कृष्णायिष्यमाणौ कृष्णायिष्यमाणाः
सम्बोधनम्कृष्णायिष्यमाण कृष्णायिष्यमाणौ कृष्णायिष्यमाणाः
द्वितीयाकृष्णायिष्यमाणम् कृष्णायिष्यमाणौ कृष्णायिष्यमाणान्
तृतीयाकृष्णायिष्यमाणेन कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणैः कृष्णायिष्यमाणेभिः
चतुर्थीकृष्णायिष्यमाणाय कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणेभ्यः
पञ्चमीकृष्णायिष्यमाणात् कृष्णायिष्यमाणाभ्याम् कृष्णायिष्यमाणेभ्यः
षष्ठीकृष्णायिष्यमाणस्य कृष्णायिष्यमाणयोः कृष्णायिष्यमाणानाम्
सप्तमीकृष्णायिष्यमाणे कृष्णायिष्यमाणयोः कृष्णायिष्यमाणेषु

समास कृष्णायिष्यमाण

अव्यय ॰कृष्णायिष्यमाणम् ॰कृष्णायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria