Declension table of ?kṛṣṇāyasa

Deva

NeuterSingularDualPlural
Nominativekṛṣṇāyasam kṛṣṇāyase kṛṣṇāyasāni
Vocativekṛṣṇāyasa kṛṣṇāyase kṛṣṇāyasāni
Accusativekṛṣṇāyasam kṛṣṇāyase kṛṣṇāyasāni
Instrumentalkṛṣṇāyasena kṛṣṇāyasābhyām kṛṣṇāyasaiḥ
Dativekṛṣṇāyasāya kṛṣṇāyasābhyām kṛṣṇāyasebhyaḥ
Ablativekṛṣṇāyasāt kṛṣṇāyasābhyām kṛṣṇāyasebhyaḥ
Genitivekṛṣṇāyasasya kṛṣṇāyasayoḥ kṛṣṇāyasānām
Locativekṛṣṇāyase kṛṣṇāyasayoḥ kṛṣṇāyaseṣu

Compound kṛṣṇāyasa -

Adverb -kṛṣṇāyasam -kṛṣṇāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria