सुबन्तावली ?कृष्णामृततरङ्गिका

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णामृततरङ्गिका कृष्णामृततरङ्गिके कृष्णामृततरङ्गिकाः
सम्बोधनम्कृष्णामृततरङ्गिके कृष्णामृततरङ्गिके कृष्णामृततरङ्गिकाः
द्वितीयाकृष्णामृततरङ्गिकाम् कृष्णामृततरङ्गिके कृष्णामृततरङ्गिकाः
तृतीयाकृष्णामृततरङ्गिकया कृष्णामृततरङ्गिकाभ्याम् कृष्णामृततरङ्गिकाभिः
चतुर्थीकृष्णामृततरङ्गिकायै कृष्णामृततरङ्गिकाभ्याम् कृष्णामृततरङ्गिकाभ्यः
पञ्चमीकृष्णामृततरङ्गिकायाः कृष्णामृततरङ्गिकाभ्याम् कृष्णामृततरङ्गिकाभ्यः
षष्ठीकृष्णामृततरङ्गिकायाः कृष्णामृततरङ्गिकयोः कृष्णामृततरङ्गिकाणाम्
सप्तमीकृष्णामृततरङ्गिकायाम् कृष्णामृततरङ्गिकयोः कृष्णामृततरङ्गिकासु

अव्यय ॰कृष्णामृततरङ्गिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria