Declension table of ?kṛṣṇājinagrīvā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇājinagrīvā kṛṣṇājinagrīve kṛṣṇājinagrīvāḥ
Vocativekṛṣṇājinagrīve kṛṣṇājinagrīve kṛṣṇājinagrīvāḥ
Accusativekṛṣṇājinagrīvām kṛṣṇājinagrīve kṛṣṇājinagrīvāḥ
Instrumentalkṛṣṇājinagrīvayā kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvābhiḥ
Dativekṛṣṇājinagrīvāyai kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvābhyaḥ
Ablativekṛṣṇājinagrīvāyāḥ kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvābhyaḥ
Genitivekṛṣṇājinagrīvāyāḥ kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīvāṇām
Locativekṛṣṇājinagrīvāyām kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīvāsu

Adverb -kṛṣṇājinagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria