Declension table of kṛṣṇājina

Deva

NeuterSingularDualPlural
Nominativekṛṣṇājinam kṛṣṇājine kṛṣṇājināni
Vocativekṛṣṇājina kṛṣṇājine kṛṣṇājināni
Accusativekṛṣṇājinam kṛṣṇājine kṛṣṇājināni
Instrumentalkṛṣṇājinena kṛṣṇājinābhyām kṛṣṇājinaiḥ
Dativekṛṣṇājināya kṛṣṇājinābhyām kṛṣṇājinebhyaḥ
Ablativekṛṣṇājināt kṛṣṇājinābhyām kṛṣṇājinebhyaḥ
Genitivekṛṣṇājinasya kṛṣṇājinayoḥ kṛṣṇājinānām
Locativekṛṣṇājine kṛṣṇājinayoḥ kṛṣṇājineṣu

Compound kṛṣṇājina -

Adverb -kṛṣṇājinam -kṛṣṇājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria