Declension table of kṛṣṇājina

Deva

MasculineSingularDualPlural
Nominativekṛṣṇājinaḥ kṛṣṇājinau kṛṣṇājināḥ
Vocativekṛṣṇājina kṛṣṇājinau kṛṣṇājināḥ
Accusativekṛṣṇājinam kṛṣṇājinau kṛṣṇājinān
Instrumentalkṛṣṇājinena kṛṣṇājinābhyām kṛṣṇājinaiḥ kṛṣṇājinebhiḥ
Dativekṛṣṇājināya kṛṣṇājinābhyām kṛṣṇājinebhyaḥ
Ablativekṛṣṇājināt kṛṣṇājinābhyām kṛṣṇājinebhyaḥ
Genitivekṛṣṇājinasya kṛṣṇājinayoḥ kṛṣṇājinānām
Locativekṛṣṇājine kṛṣṇājinayoḥ kṛṣṇājineṣu

Compound kṛṣṇājina -

Adverb -kṛṣṇājinam -kṛṣṇājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria