सुबन्तावली ?कृष्णागता

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णागता कृष्णागते कृष्णागताः
सम्बोधनम्कृष्णागते कृष्णागते कृष्णागताः
द्वितीयाकृष्णागताम् कृष्णागते कृष्णागताः
तृतीयाकृष्णागतया कृष्णागताभ्याम् कृष्णागताभिः
चतुर्थीकृष्णागतायै कृष्णागताभ्याम् कृष्णागताभ्यः
पञ्चमीकृष्णागतायाः कृष्णागताभ्याम् कृष्णागताभ्यः
षष्ठीकृष्णागतायाः कृष्णागतयोः कृष्णागतानाम्
सप्तमीकृष्णागतायाम् कृष्णागतयोः कृष्णागतासु

अव्यय ॰कृष्णागतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria