Declension table of ?kṛṇvat

Deva

NeuterSingularDualPlural
Nominativekṛṇvat kṛṇvantī kṛṇvatī kṛṇvanti
Vocativekṛṇvat kṛṇvantī kṛṇvatī kṛṇvanti
Accusativekṛṇvat kṛṇvantī kṛṇvatī kṛṇvanti
Instrumentalkṛṇvatā kṛṇvadbhyām kṛṇvadbhiḥ
Dativekṛṇvate kṛṇvadbhyām kṛṇvadbhyaḥ
Ablativekṛṇvataḥ kṛṇvadbhyām kṛṇvadbhyaḥ
Genitivekṛṇvataḥ kṛṇvatoḥ kṛṇvatām
Locativekṛṇvati kṛṇvatoḥ kṛṇvatsu

Adverb -kṛṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria