Declension table of ?kṛṇvat

Deva

MasculineSingularDualPlural
Nominativekṛṇvan kṛṇvantau kṛṇvantaḥ
Vocativekṛṇvan kṛṇvantau kṛṇvantaḥ
Accusativekṛṇvantam kṛṇvantau kṛṇvataḥ
Instrumentalkṛṇvatā kṛṇvadbhyām kṛṇvadbhiḥ
Dativekṛṇvate kṛṇvadbhyām kṛṇvadbhyaḥ
Ablativekṛṇvataḥ kṛṇvadbhyām kṛṇvadbhyaḥ
Genitivekṛṇvataḥ kṛṇvatoḥ kṛṇvatām
Locativekṛṇvati kṛṇvatoḥ kṛṇvatsu

Compound kṛṇvat -

Adverb -kṛṇvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria