Declension table of ?kṛṇvāna

Deva

NeuterSingularDualPlural
Nominativekṛṇvānam kṛṇvāne kṛṇvānāni
Vocativekṛṇvāna kṛṇvāne kṛṇvānāni
Accusativekṛṇvānam kṛṇvāne kṛṇvānāni
Instrumentalkṛṇvānena kṛṇvānābhyām kṛṇvānaiḥ
Dativekṛṇvānāya kṛṇvānābhyām kṛṇvānebhyaḥ
Ablativekṛṇvānāt kṛṇvānābhyām kṛṇvānebhyaḥ
Genitivekṛṇvānasya kṛṇvānayoḥ kṛṇvānānām
Locativekṛṇvāne kṛṇvānayoḥ kṛṇvāneṣu

Compound kṛṇvāna -

Adverb -kṛṇvānam -kṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria