Declension table of ?kṛṇvāna

Deva

MasculineSingularDualPlural
Nominativekṛṇvānaḥ kṛṇvānau kṛṇvānāḥ
Vocativekṛṇvāna kṛṇvānau kṛṇvānāḥ
Accusativekṛṇvānam kṛṇvānau kṛṇvānān
Instrumentalkṛṇvānena kṛṇvānābhyām kṛṇvānaiḥ kṛṇvānebhiḥ
Dativekṛṇvānāya kṛṇvānābhyām kṛṇvānebhyaḥ
Ablativekṛṇvānāt kṛṇvānābhyām kṛṇvānebhyaḥ
Genitivekṛṇvānasya kṛṇvānayoḥ kṛṇvānānām
Locativekṛṇvāne kṛṇvānayoḥ kṛṇvāneṣu

Compound kṛṇvāna -

Adverb -kṛṇvānam -kṛṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria