Declension table of ?kḷptavatī

Deva

FeminineSingularDualPlural
Nominativekḷptavatī kḷptavatyau kḷptavatyaḥ
Vocativekḷptavati kḷptavatyau kḷptavatyaḥ
Accusativekḷptavatīm kḷptavatyau kḷptavatīḥ
Instrumentalkḷptavatyā kḷptavatībhyām kḷptavatībhiḥ
Dativekḷptavatyai kḷptavatībhyām kḷptavatībhyaḥ
Ablativekḷptavatyāḥ kḷptavatībhyām kḷptavatībhyaḥ
Genitivekḷptavatyāḥ kḷptavatyoḥ kḷptavatīnām
Locativekḷptavatyām kḷptavatyoḥ kḷptavatīṣu

Compound kḷptavati - kḷptavatī -

Adverb -kḷptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria