Declension table of ?kḷptavat

Deva

MasculineSingularDualPlural
Nominativekḷptavān kḷptavantau kḷptavantaḥ
Vocativekḷptavan kḷptavantau kḷptavantaḥ
Accusativekḷptavantam kḷptavantau kḷptavataḥ
Instrumentalkḷptavatā kḷptavadbhyām kḷptavadbhiḥ
Dativekḷptavate kḷptavadbhyām kḷptavadbhyaḥ
Ablativekḷptavataḥ kḷptavadbhyām kḷptavadbhyaḥ
Genitivekḷptavataḥ kḷptavatoḥ kḷptavatām
Locativekḷptavati kḷptavatoḥ kḷptavatsu

Compound kḷptavat -

Adverb -kḷptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria