सुबन्तावली ?कॢप्तनखी

Roma

स्त्रीएकद्विबहु
प्रथमाकॢप्तनखी कॢप्तनख्यौ कॢप्तनख्यः
सम्बोधनम्कॢप्तनखि कॢप्तनख्यौ कॢप्तनख्यः
द्वितीयाकॢप्तनखीम् कॢप्तनख्यौ कॢप्तनखीः
तृतीयाकॢप्तनख्या कॢप्तनखीभ्याम् कॢप्तनखीभिः
चतुर्थीकॢप्तनख्यै कॢप्तनखीभ्याम् कॢप्तनखीभ्यः
पञ्चमीकॢप्तनख्याः कॢप्तनखीभ्याम् कॢप्तनखीभ्यः
षष्ठीकॢप्तनख्याः कॢप्तनख्योः कॢप्तनखीनाम्
सप्तमीकॢप्तनख्याम् कॢप्तनख्योः कॢप्तनखीषु

समास कॢप्तनखि कॢप्तनखी

अव्यय ॰कॢप्तनखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria