Declension table of kḷptānta

Deva

NeuterSingularDualPlural
Nominativekḷptāntam kḷptānte kḷptāntāni
Vocativekḷptānta kḷptānte kḷptāntāni
Accusativekḷptāntam kḷptānte kḷptāntāni
Instrumentalkḷptāntena kḷptāntābhyām kḷptāntaiḥ
Dativekḷptāntāya kḷptāntābhyām kḷptāntebhyaḥ
Ablativekḷptāntāt kḷptāntābhyām kḷptāntebhyaḥ
Genitivekḷptāntasya kḷptāntayoḥ kḷptāntānām
Locativekḷptānte kḷptāntayoḥ kḷptānteṣu

Compound kḷptānta -

Adverb -kḷptāntam -kḷptāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria