Declension table of kḷptānta

Deva

MasculineSingularDualPlural
Nominativekḷptāntaḥ kḷptāntau kḷptāntāḥ
Vocativekḷptānta kḷptāntau kḷptāntāḥ
Accusativekḷptāntam kḷptāntau kḷptāntān
Instrumentalkḷptāntena kḷptāntābhyām kḷptāntaiḥ kḷptāntebhiḥ
Dativekḷptāntāya kḷptāntābhyām kḷptāntebhyaḥ
Ablativekḷptāntāt kḷptāntābhyām kḷptāntebhyaḥ
Genitivekḷptāntasya kḷptāntayoḥ kḷptāntānām
Locativekḷptānte kḷptāntayoḥ kḷptānteṣu

Compound kḷptānta -

Adverb -kḷptāntam -kḷptāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria