सुबन्तावली ?ज्ञशक्ति

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञशक्तिः ज्ञशक्ती ज्ञशक्तयः
सम्बोधनम्ज्ञशक्ते ज्ञशक्ती ज्ञशक्तयः
द्वितीयाज्ञशक्तिम् ज्ञशक्ती ज्ञशक्तीः
तृतीयाज्ञशक्त्या ज्ञशक्तिभ्याम् ज्ञशक्तिभिः
चतुर्थीज्ञशक्त्यै ज्ञशक्तये ज्ञशक्तिभ्याम् ज्ञशक्तिभ्यः
पञ्चमीज्ञशक्त्याः ज्ञशक्तेः ज्ञशक्तिभ्याम् ज्ञशक्तिभ्यः
षष्ठीज्ञशक्त्याः ज्ञशक्तेः ज्ञशक्त्योः ज्ञशक्तीनाम्
सप्तमीज्ञशक्त्याम् ज्ञशक्तौ ज्ञशक्त्योः ज्ञशक्तिषु

समास ज्ञशक्ति

अव्यय ॰ज्ञशक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria