सुबन्तावली ?ज्ञप्तिचतुर्था

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञप्तिचतुर्था ज्ञप्तिचतुर्थे ज्ञप्तिचतुर्थाः
सम्बोधनम्ज्ञप्तिचतुर्थे ज्ञप्तिचतुर्थे ज्ञप्तिचतुर्थाः
द्वितीयाज्ञप्तिचतुर्थाम् ज्ञप्तिचतुर्थे ज्ञप्तिचतुर्थाः
तृतीयाज्ञप्तिचतुर्थया ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थाभिः
चतुर्थीज्ञप्तिचतुर्थायै ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थाभ्यः
पञ्चमीज्ञप्तिचतुर्थायाः ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थाभ्यः
षष्ठीज्ञप्तिचतुर्थायाः ज्ञप्तिचतुर्थयोः ज्ञप्तिचतुर्थानाम्
सप्तमीज्ञप्तिचतुर्थायाम् ज्ञप्तिचतुर्थयोः ज्ञप्तिचतुर्थासु

अव्यय ॰ज्ञप्तिचतुर्थम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria