सुबन्तावली ?ज्ञातसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाज्ञातसिद्धान्तः ज्ञातसिद्धान्तौ ज्ञातसिद्धान्ताः
सम्बोधनम्ज्ञातसिद्धान्त ज्ञातसिद्धान्तौ ज्ञातसिद्धान्ताः
द्वितीयाज्ञातसिद्धान्तम् ज्ञातसिद्धान्तौ ज्ञातसिद्धान्तान्
तृतीयाज्ञातसिद्धान्तेन ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्तैः ज्ञातसिद्धान्तेभिः
चतुर्थीज्ञातसिद्धान्ताय ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्तेभ्यः
पञ्चमीज्ञातसिद्धान्तात् ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्तेभ्यः
षष्ठीज्ञातसिद्धान्तस्य ज्ञातसिद्धान्तयोः ज्ञातसिद्धान्तानाम्
सप्तमीज्ञातसिद्धान्ते ज्ञातसिद्धान्तयोः ज्ञातसिद्धान्तेषु

समास ज्ञातसिद्धान्त

अव्यय ॰ज्ञातसिद्धान्तम् ॰ज्ञातसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria