सुबन्तावली ?ज्ञानप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानप्रकाशः ज्ञानप्रकाशौ ज्ञानप्रकाशाः
सम्बोधनम्ज्ञानप्रकाश ज्ञानप्रकाशौ ज्ञानप्रकाशाः
द्वितीयाज्ञानप्रकाशम् ज्ञानप्रकाशौ ज्ञानप्रकाशान्
तृतीयाज्ञानप्रकाशेन ज्ञानप्रकाशाभ्याम् ज्ञानप्रकाशैः ज्ञानप्रकाशेभिः
चतुर्थीज्ञानप्रकाशाय ज्ञानप्रकाशाभ्याम् ज्ञानप्रकाशेभ्यः
पञ्चमीज्ञानप्रकाशात् ज्ञानप्रकाशाभ्याम् ज्ञानप्रकाशेभ्यः
षष्ठीज्ञानप्रकाशस्य ज्ञानप्रकाशयोः ज्ञानप्रकाशानाम्
सप्तमीज्ञानप्रकाशे ज्ञानप्रकाशयोः ज्ञानप्रकाशेषु

समास ज्ञानप्रकाश

अव्यय ॰ज्ञानप्रकाशम् ॰ज्ञानप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria