सुबन्तावली ?ज्ञानप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानप्रदीपः ज्ञानप्रदीपौ ज्ञानप्रदीपाः
सम्बोधनम्ज्ञानप्रदीप ज्ञानप्रदीपौ ज्ञानप्रदीपाः
द्वितीयाज्ञानप्रदीपम् ज्ञानप्रदीपौ ज्ञानप्रदीपान्
तृतीयाज्ञानप्रदीपेन ज्ञानप्रदीपाभ्याम् ज्ञानप्रदीपैः ज्ञानप्रदीपेभिः
चतुर्थीज्ञानप्रदीपाय ज्ञानप्रदीपाभ्याम् ज्ञानप्रदीपेभ्यः
पञ्चमीज्ञानप्रदीपात् ज्ञानप्रदीपाभ्याम् ज्ञानप्रदीपेभ्यः
षष्ठीज्ञानप्रदीपस्य ज्ञानप्रदीपयोः ज्ञानप्रदीपानाम्
सप्तमीज्ञानप्रदीपे ज्ञानप्रदीपयोः ज्ञानप्रदीपेषु

समास ज्ञानप्रदीप

अव्यय ॰ज्ञानप्रदीपम् ॰ज्ञानप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria