सुबन्तावली ?ज्ञानकन्द

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानकन्दः ज्ञानकन्दौ ज्ञानकन्दाः
सम्बोधनम्ज्ञानकन्द ज्ञानकन्दौ ज्ञानकन्दाः
द्वितीयाज्ञानकन्दम् ज्ञानकन्दौ ज्ञानकन्दान्
तृतीयाज्ञानकन्देन ज्ञानकन्दाभ्याम् ज्ञानकन्दैः ज्ञानकन्देभिः
चतुर्थीज्ञानकन्दाय ज्ञानकन्दाभ्याम् ज्ञानकन्देभ्यः
पञ्चमीज्ञानकन्दात् ज्ञानकन्दाभ्याम् ज्ञानकन्देभ्यः
षष्ठीज्ञानकन्दस्य ज्ञानकन्दयोः ज्ञानकन्दानाम्
सप्तमीज्ञानकन्दे ज्ञानकन्दयोः ज्ञानकन्देषु

समास ज्ञानकन्द

अव्यय ॰ज्ञानकन्दम् ॰ज्ञानकन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria