सुबन्तावली ?ज्ञानाज्ञानकृता

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञानाज्ञानकृता ज्ञानाज्ञानकृते ज्ञानाज्ञानकृताः
सम्बोधनम्ज्ञानाज्ञानकृते ज्ञानाज्ञानकृते ज्ञानाज्ञानकृताः
द्वितीयाज्ञानाज्ञानकृताम् ज्ञानाज्ञानकृते ज्ञानाज्ञानकृताः
तृतीयाज्ञानाज्ञानकृतया ज्ञानाज्ञानकृताभ्याम् ज्ञानाज्ञानकृताभिः
चतुर्थीज्ञानाज्ञानकृतायै ज्ञानाज्ञानकृताभ्याम् ज्ञानाज्ञानकृताभ्यः
पञ्चमीज्ञानाज्ञानकृतायाः ज्ञानाज्ञानकृताभ्याम् ज्ञानाज्ञानकृताभ्यः
षष्ठीज्ञानाज्ञानकृतायाः ज्ञानाज्ञानकृतयोः ज्ञानाज्ञानकृतानाम्
सप्तमीज्ञानाज्ञानकृतायाम् ज्ञानाज्ञानकृतयोः ज्ञानाज्ञानकृतासु

अव्यय ॰ज्ञानाज्ञानकृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria