Declension table of ?jyutyamāna

Deva

MasculineSingularDualPlural
Nominativejyutyamānaḥ jyutyamānau jyutyamānāḥ
Vocativejyutyamāna jyutyamānau jyutyamānāḥ
Accusativejyutyamānam jyutyamānau jyutyamānān
Instrumentaljyutyamānena jyutyamānābhyām jyutyamānaiḥ jyutyamānebhiḥ
Dativejyutyamānāya jyutyamānābhyām jyutyamānebhyaḥ
Ablativejyutyamānāt jyutyamānābhyām jyutyamānebhyaḥ
Genitivejyutyamānasya jyutyamānayoḥ jyutyamānānām
Locativejyutyamāne jyutyamānayoḥ jyutyamāneṣu

Compound jyutyamāna -

Adverb -jyutyamānam -jyutyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria