Declension table of ?jyuttavat

Deva

NeuterSingularDualPlural
Nominativejyuttavat jyuttavantī jyuttavatī jyuttavanti
Vocativejyuttavat jyuttavantī jyuttavatī jyuttavanti
Accusativejyuttavat jyuttavantī jyuttavatī jyuttavanti
Instrumentaljyuttavatā jyuttavadbhyām jyuttavadbhiḥ
Dativejyuttavate jyuttavadbhyām jyuttavadbhyaḥ
Ablativejyuttavataḥ jyuttavadbhyām jyuttavadbhyaḥ
Genitivejyuttavataḥ jyuttavatoḥ jyuttavatām
Locativejyuttavati jyuttavatoḥ jyuttavatsu

Adverb -jyuttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria