Declension table of ?jyuttā

Deva

FeminineSingularDualPlural
Nominativejyuttā jyutte jyuttāḥ
Vocativejyutte jyutte jyuttāḥ
Accusativejyuttām jyutte jyuttāḥ
Instrumentaljyuttayā jyuttābhyām jyuttābhiḥ
Dativejyuttāyai jyuttābhyām jyuttābhyaḥ
Ablativejyuttāyāḥ jyuttābhyām jyuttābhyaḥ
Genitivejyuttāyāḥ jyuttayoḥ jyuttānām
Locativejyuttāyām jyuttayoḥ jyuttāsu

Adverb -jyuttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria