Declension table of ?jyutta

Deva

MasculineSingularDualPlural
Nominativejyuttaḥ jyuttau jyuttāḥ
Vocativejyutta jyuttau jyuttāḥ
Accusativejyuttam jyuttau jyuttān
Instrumentaljyuttena jyuttābhyām jyuttaiḥ jyuttebhiḥ
Dativejyuttāya jyuttābhyām jyuttebhyaḥ
Ablativejyuttāt jyuttābhyām jyuttebhyaḥ
Genitivejyuttasya jyuttayoḥ jyuttānām
Locativejyutte jyuttayoḥ jyutteṣu

Compound jyutta -

Adverb -jyuttam -jyuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria