Declension table of ?jyotyamāna

Deva

NeuterSingularDualPlural
Nominativejyotyamānam jyotyamāne jyotyamānāni
Vocativejyotyamāna jyotyamāne jyotyamānāni
Accusativejyotyamānam jyotyamāne jyotyamānāni
Instrumentaljyotyamānena jyotyamānābhyām jyotyamānaiḥ
Dativejyotyamānāya jyotyamānābhyām jyotyamānebhyaḥ
Ablativejyotyamānāt jyotyamānābhyām jyotyamānebhyaḥ
Genitivejyotyamānasya jyotyamānayoḥ jyotyamānānām
Locativejyotyamāne jyotyamānayoḥ jyotyamāneṣu

Compound jyotyamāna -

Adverb -jyotyamānam -jyotyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria