Declension table of ?jyotyamāna

Deva

MasculineSingularDualPlural
Nominativejyotyamānaḥ jyotyamānau jyotyamānāḥ
Vocativejyotyamāna jyotyamānau jyotyamānāḥ
Accusativejyotyamānam jyotyamānau jyotyamānān
Instrumentaljyotyamānena jyotyamānābhyām jyotyamānaiḥ jyotyamānebhiḥ
Dativejyotyamānāya jyotyamānābhyām jyotyamānebhyaḥ
Ablativejyotyamānāt jyotyamānābhyām jyotyamānebhyaḥ
Genitivejyotyamānasya jyotyamānayoḥ jyotyamānānām
Locativejyotyamāne jyotyamānayoḥ jyotyamāneṣu

Compound jyotyamāna -

Adverb -jyotyamānam -jyotyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria