Declension table of ?jyotya

Deva

NeuterSingularDualPlural
Nominativejyotyam jyotye jyotyāni
Vocativejyotya jyotye jyotyāni
Accusativejyotyam jyotye jyotyāni
Instrumentaljyotyena jyotyābhyām jyotyaiḥ
Dativejyotyāya jyotyābhyām jyotyebhyaḥ
Ablativejyotyāt jyotyābhyām jyotyebhyaḥ
Genitivejyotyasya jyotyayoḥ jyotyānām
Locativejyotye jyotyayoḥ jyotyeṣu

Compound jyotya -

Adverb -jyotyam -jyotyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria