Declension table of ?jyotya

Deva

MasculineSingularDualPlural
Nominativejyotyaḥ jyotyau jyotyāḥ
Vocativejyotya jyotyau jyotyāḥ
Accusativejyotyam jyotyau jyotyān
Instrumentaljyotyena jyotyābhyām jyotyaiḥ jyotyebhiḥ
Dativejyotyāya jyotyābhyām jyotyebhyaḥ
Ablativejyotyāt jyotyābhyām jyotyebhyaḥ
Genitivejyotyasya jyotyayoḥ jyotyānām
Locativejyotye jyotyayoḥ jyotyeṣu

Compound jyotya -

Adverb -jyotyam -jyotyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria